[00:00.000] 作曲 : 黃慧音
[00:12.918]gate gate para gate parasan gate bodhi svaha
[00:19.579]gate gate para gate parasan gate bodhi svaha
[00:26.267]gate gate para gate parasan gate bodhi svaha
[00:33.790]--*--
[00:51.840]Arya valokitesvara bodhisattvo
[00:57.404]gambhirayam prajna paramitayam caryam caramano
[01:03.099]vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[01:14.201]Iha Sariputra!
[01:16.291]Rupam sunyata sunyataiva rupam
[01:21.542]rupan na prthak sunyata
[01:25.094]sunyataya na prthag rupam
[01:29.143]yad rupam sa sunyata ya sunyata tad rupam
[01:35.700]evam eva vedana samjna samskara vijnanam
[01:43.249]Iha Sariputra! sarva-dharmah sunyatalaksana
[01:50.015]anutpanna aniruddha amala avimala anuna aparipurnah
[01:59.341]tasmac Chariputra sunyatayam
[02:03.259]na rupam na vedana na samjna na samskara na Vijnanam
[02:12.480]na caksuh srotra ghrana jihva kaya manamsi
[02:18.123]na rupa sabda gandha rasa sprastavya dharmah
[02:23.870]na caksur dhatur yavan
[02:26.769]na manovijnana dhatuh
[02:30.505]na avidya na avidya ksayo
[02:34.240]yavan na jaramaranam
[02:37.218]na jaramaranaksayo
[02:39.961]na duhkha samudaya nirodha marga
[02:44.507]na jnanam na praptih
[02:46.413]na-apraptih tasmad apraptitvad
[02:50.384]bodhisattvanam prajnaparamitam asritya viharaty
[02:55.948]acittavaranah cittavarana nastitvad atrasto
[03:02.531]viparyasa atikranto nistha nirvanah
[03:08.905]tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya
[03:16.507]anuttaram samyaksambodhim abhisambuddhah
[03:23.063]tasmaj jnatavyam prajnaparamita
[03:27.870]maha mantro maha vidya mantro
[03:31.527]anuttara mantra asamasama mantrah
[03:37.039]sarva duhkha prasamanah satyam amithyatvat
[03:44.510]prajnaparamitayam ukto mantrah tadyatha :
[03:50.100]gate gate para gate parasangate bodhi svaha
[03:59.086]--*--
[04:55.981]Arya valokitesvara bodhisattvo
[05:01.754]gambhirayam prajna paramitayam caryam caramano
[05:07.449]vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[05:18.629]Iha Sariputra!
[05:20.562]Rupam sunyata sunyataiva rupam
[05:26.178]rupan na prthak sunyata
[05:29.522]sunyataya na prthag rupam
[05:33.545]yad rupam sa sunyata ya sunyata tad rupam
[05:40.284]evam eva vedana samjna samskara vijnanam
[05:47.808]Iha Sariputra! sarva-dharmah sunyatalaksana
[05:54.443]anutpanna aniruddha amala avimala anuna aparipurnah
[06:03.716]tasmac Chariputra sunyatayam
[06:07.609]na rupam na vedana na samjna na samskara na Vijnanam
[06:16.987]na caksuh srotra ghrana jihva kaya manamsi
[06:22.368]na rupa sabda gandha rasa sprastavya dharmah
[06:28.245]na caksur dhatur yavan
[06:31.119]na manovijnana dhatuh
[06:34.854]na avidya na avidya ksayo
[06:38.485]yavan na jaramaranam
[06:41.516]na jaramaranaksayo
[06:44.258]na duhkha samudaya nirodha marga
[06:48.934]na jnanam na praptih
[06:50.763]na-apraptih tasmad apraptitvad
[06:55.073]bodhisattvanam prajnaparamitam asritya viharaty
[07:00.271]acittavaranah cittavarana nastitvad atrasto
[07:06.854]viparyasa atikranto nistha nirvanah
[07:13.307]tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya
[07:20.804]anuttaram samyaksambodhim abhisambuddhah
[07:27.387]tasmaj jnatavyam prajnaparamita
[07:32.141]maha mantro maha vidya mantro
[07:35.772]anuttara mantra asamasama mantrah
[07:41.467]sarva duhkha prasamanah satyam amithyatvat
[07:48.729]prajnaparamitayam ukto mantrah tadyatha :
[07:54.293]gate gate para gate parasangate bodhi svaha