The Maurya Empire (Antiquity Age)-文本歌词

The Maurya Empire (Antiquity Age)-文本歌词

Geoff Knorr
发行日期:

नमो अरिहंताणम

नमो सिद्धाणं

नमो आयरियाणं

नमो उवज्जायाणम

नमो लोए सव्व साहूणम

एसो पंच नमुक्कारो

सव्व पावप्पणासणों

मंगलाणम च सव्वेसिं

पढमं हवई मंगलं

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

बुद्धं शरणं गच्छामि।

धर्मं शरणं गच्छामि।

संघं शरणं गच्छामि।

गणानां त्वा गणपतिं हवामहे

कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत

आ नः शृण्वन्नूतिभिः सीद सादनम् ॥