नमो अरिहंताणम
नमो सिद्धाणं
नमो आयरियाणं
नमो उवज्जायाणम
नमो लोए सव्व साहूणम
एसो पंच नमुक्कारो
सव्व पावप्पणासणों
मंगलाणम च सव्वेसिं
पढमं हवई मंगलं
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
बुद्धं शरणं गच्छामि।
धर्मं शरणं गच्छामि।
संघं शरणं गच्छामि।
गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिः सीद सादनम् ॥